उदयप्रकाषकृत ‘मोहनदास‘ कथायाः संस्कृतानुवादः मोहनदासः
29 सितम्बर 2022
डॉ. लूनेश कुमार वर्मा छत्तीसगढ स्कूल शिक्षा विभागे व्याख्याता पदे कार्यरत: अस्ति। भवत: शिक्षा एम. ए. संस्कृत (2001), बी.एड. (2003), एम.ए.हिन्दी (2005), एम.ए. भाषा विज्ञान (2007), केन्द्रीय अध्यापक पात्रता परीक्षा (2013), एम.ए. प्राचीन भारतीय इतिहास एवं पुरातत्व (2014), डिप्लोमा इन इंग्लिश (2014), एम.फिल. हिन्दी (2015), पीएच.डी. हिन्दी (2022) अस्ति। भवन्तं शिक्षाक्षेत्रे सप्तदश वर्षाणि अनुभव: अस्ति
साहित्ये ज्ञानराशि: निहिता: भवन्ति। अनुवादमाध्यमेन विविधभाषासु प्रसरिता:। अनुवादमाध्यमेन साहित्येषु निहितज्ञानराशिभि: लाभान्विता: भवन्ति। संस्कृते विपुलसाहित्यरचना उपलब्धा:। अस्यां भाषायां उपलब्धग्रन्थाणां विश्वस्य विविधभाषासु अनुवादा: उपलब्धा:। विवि
साहित्ये ज्ञानराशि: निहिता: भवन्ति। अनुवादमाध्यमेन विविधभाषासु प्रसरिता:। अनुवादमाध्यमेन साहित्येषु निहितज्ञानराशिभि: लाभान्विता: भवन्ति। संस्कृते विपुलसाहित्यरचना उपलब्धा:। अस्यां भाषायां उपलब्धग्रन्थाणां विश्वस्य विविधभाषासु अनुवादा: उपलब्धा:। विवि
29 सितम्बर 2022
29 सितम्बर 2022
29 सितम्बर 2022
29 सितम्बर 2022