shabd-logo

अर्थ बताइए।

18 नवम्बर 2021

28 बार देखा गया 28
रोमाञ्चनप्रहृष्टनेत्रवदनादिलिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः तं कामक्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम् सः युक्तः योगी सुखी च इह लोके नरः।।
3
रचनाएँ
देववाणी संस्कृत
0.0
देववाणी संस्कृत के लिए समर्पित।

किताब पढ़िए

लेख पढ़िए