shabd-logo

प्राक्कथनम्

29 सितम्बर 2022

12 बार देखा गया 12
empty-viewयह लेख अभी आपके लिए उपलब्ध नहीं है कृपया इस पुस्तक को खरीदिये ताकि आप यह लेख को पढ़ सकें
4
रचनाएँ
मोहनदासः
0.0
साहित्ये ज्ञानराशि: निहिता: भवन्ति। अनुवादमाध्यमेन विविधभाषासु प्रसरिता:। अनुवादमाध्यमेन साहित्येषु निहितज्ञानराशिभि: लाभान्विता: भवन्ति। संस्कृते विपुलसाहित्यरचना उपलब्धा:। अस्यां भाषायां उपलब्धग्रन्थाणां विश्वस्य विविधभाषासु अनुवादा: उपलब्धा:। विविधभाषासु उपलब्धग्रन्थान् अनुवादा: समये-समये भवत्येव। उदयप्रकाशस्य कथाधारित शोधप्रक्रमे यदाहं संलग्नो अभवम् तदा तेन लिखितं 'मोहनदास' अस्य ग्रन्थस्य अवलोकनं पठनं च मया कृतम्। अमुना ग्रन्थेन बहुप्रभावितोऽभवम्। समकालीनसमाजे सामान्यजन: भयभीत: अस्ति। कथं सामान्य जनं स्वाभाविकाधिकारात् दूरीकर्तुं तथाकथितं सभ्यसमाजस्य प्रभावशालीजना: मिलित्वा दुराचरणं कुर्वन्ति, अस्य सशक्तनिरूपणं प्रगतिशीलकथाकार: उदयप्रकाश: अस्यां कथायां कुशलतापूर्वकं कृतवन्त:। समकालीनसमाजे प्रतिभासम्पन्न:, उच्चशिक्षित:, परिश्रमी युवका: व्यवस्थया संपीड्य निराशया च स्वजीवनं नष्टं कर्तुं उद्यता: भवन्ति। 'मोहनदास' कथायां प्रमुख: पात्र: सामान्यजन: मोहनदास: व्यवस्थया पीडित: भवति। न्यायालयत: अपि समुचितं न्यायं न प्राप्तवान् स:। प्रशासनिकपदेषु प्रतिष्ठितजना: सर्वाधिकारस्य दुरूपयोगं कृत्वा भिन्न - भिन्न प्रकारेण मोहनदासं पीडां दत्तवन्त:। पीड्या मोहनदास: स्वाभाविकं जीवनमपि व्यतीतं कर्तुम् असमर्थ: आसीत्। स: न्यायालयं गत्वा शपथपत्रं दत्वा कथयति यत्- मम नाम मोहनदास: नास्ति। य: कोऽपि भवितुमिच्छति मोहनदास: …भवेत्। किन्तु येन- केन प्रकारेण मां मुञ्चेत्। अस्यां कथायां समकालीनसामाजिकार्थिकव्यवस्थाया: विद्रूपतां उद्घाटितमस्ति। मम चिन्तनमासीत् यत् श्रेष्ठसाहित्यस्य विविध भाषासु अनुवादं भवति। 'मोहनदास' अस्या: कथाया: अपि अनेकभाषासु अनुवादं अभवत्। संस्कृते अपि 'मोहनदास' कथाया: यदि अनुवादं भविष्यति तर्हि संस्कृतानुरागिण: संस्कृतमाध्यमेन अस्या: कथाया: रसास्वादनं कर्तुं समर्था: भविष्यन्ति। एवं मत्वा अहम् अस्मिन् प्रकरणे संलग्नोऽभवम्। आशास्ति इदं प्रयासं संस्कृतानुरागिणां कृते ज्ञानवर्धनाय हितकरं लाभप्रदं च भविष्यति।
1

पुस्तकस्य विषये

29 सितम्बर 2022
0
0
0

साहित्ये ज्ञानराशि: निहिता: भवन्ति। अनुवादमाध्यमेन विविधभाषासु प्रसरिता:। अनुवादमाध्यमेन साहित्येषु निहितज्ञानराशिभि: लाभान्विता: भवन्ति। संस्कृते विपुलसाहित्यरचना उपलब्धा:। अस्यां भाषायां उपलब्धग्रन्

2

सादरसमर्पणम्

29 सितम्बर 2022
0
0
0

पितरौ चरणेषुप्राक्कथनम्

3

प्राक्कथनम्

29 सितम्बर 2022
0
0
0

संस्कृतसाहित्ये विपुलज्ञानराषिः सुरक्षिताः संरक्षिताः। अस्मिन् ज्ञानराषेः अनुवादमाध्यमेन सम्पूर्णविष्वसाहित्ये प्रसारणं अभवत् भवत्येव च। अनुवादमाध्यमेन ज्ञानराषेः हस्तान्तरणं एकभाषातः भिन्नभाषासु भवति

4

उदयप्रकाषकृत ‘मोहनदास‘ कथायाः संस्कृतानुवादः मोहनदासः

29 सितम्बर 2022
0
0
0

भयस्य वर्णः कथं भवति? धूसरः, सलेटी, पीतः, अल्पं स्याहं वा भस्मिव? एतादृषं भस्मं यस्य अन्तः अग्निः इदानीं पूर्णतया समाप्तं न भवेत्!...अथवा कमपि एतत् वर्णं यस्य पृष्ठतया अकस्मात् काऽपि शून्यता निगूढं प

---

किताब पढ़िए

लेख पढ़िए