shabd-logo

गणपति शरणागति स्तोत्र

3 जुलाई 2022

37 बार देखा गया 37

*|| एकदन्तशरणागतिस्तोत्रम् ||*

 


श्रीगणेशाय नमः ।

देवर्षय ऊचुः ।

सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।

अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥


अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ।

हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥


समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् ।

सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥


स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् ।

स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ४॥


त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम् ।

तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ५॥


स्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् ।

भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ६॥


ततस्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै ।

समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ७॥


तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् ।

अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ८॥


ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम् ।

सुसात्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरण व्रजामः ॥ ९॥


तदेव स्वप्नं तपसा गणेश सुसिद्धरूपं विविधं बभूव ।

सदैकरूपं कृपया च तेऽद्य तमेकदन्तं शरणं व्रजामः ॥ १०॥


त्वदाज्ञया तेन त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् ।

विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ ११॥


तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन ।

बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १२॥


सदेव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।

धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १३॥


त्वदाज्ञया भान्ति ग्रहाश्च सर्वे  प्रकाशरूपाणि विभान्ति खे वै ॥


भ्रमन्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजामः ॥ १४॥


त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।

त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १५॥


यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयापः प्रवहन्ति नद्यः ।

स्वतीर्थसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः॥ १६॥


यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलानि नित्यम् ।

यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १७॥


यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च कामः ।

यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ १८॥


यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थः ।

यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ १९॥


यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति ।

अनन्तरूपं हृदि बोधकं यस्तमेकदन्तं शरणं व्रजामः ॥ २०॥


सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवनेन स्तौति ।

अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २१॥


गृत्समद उवाच ।

एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ॥


तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २२॥


स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ॥


एकदन्तो महाभागो देवर्षीन् भक्तवत्सलः ॥ २३॥


एकदन्त उवाच ।

स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः किल ।

वरदं भो वृणुत वो दास्यामि मनसीप्सितम् ॥ २४॥


भवत्कृतं मदीयं यत्स्तोत्रं प्रीतिप्रदं च तत् ।

भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २५॥


यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।

पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २६ ।

गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ।

भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २७॥


मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।

पठतां श‍ृण्वतां नॄणां भवेच्च बन्धहीनताम् ॥ २८॥


एकविंशतिवारं यः श्लोकानेवैकविंशतीन् ।

पठेच्च हृदि मां स्मृत्वा दिनानि त्वेकविंशतिः ॥ २९॥


न तस्य दुर्लभं किञ्चित्रिषु लोकेषु वै भवेत् ।

असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३०॥


नित्यं यः पठति स्तोत्रं ब्रह्मभूतः स वै नरः ।

तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३१॥


इति श्रीमुद्गलपुराणे एकदन्तशरणागतिस्तोत्रं सम्पूर्णम् ।


🙏


    *



*श्रीमहन्त*

*स्वामी हर्षित कृष्णाचार्य*

 

पुराण प्रवक्ता/ ज्योतिर्विद


*संगीतमय श्रीमद् भागवत कथा /श्री राम कथा /श्रीमद् देवी भागवत कथा/ श्री महाभारत कथा कुंडली लेखन एवं फलादेश /यज्ञोपवीत वैवाहिक कार्यक्रम/ यज्ञ प्रवचन/ याज्ञिक मंडल द्वारा समस्त वैदिक अनुष्ठान* 


*श्रीवासुदेव सेवा संस्थान* 


द्वारा संचालित 


*श्री जगदीश कृष्णा शरणागति आश्रम लखीमपुर खीरी* *संपर्क सूत्र:- 9648 76 9089*

44
रचनाएँ
स्तुति संग्रह
0.0
इस पुस्तक में वेद पुराण संहिता आदि से लेकर भगवान नारायण माता लक्ष्मी राधा कृष्ण सीताराम सहित अन्य देवी देवताओं की स्तुतियों का संग्रह किया है जिससे हमारे सभी सनातन प्रेमियों तक यह ज्ञान पहुंच सके जय श्रीमन्नारायण
1

लघु श्रीराम रक्षा स्तोत्र

28 अगस्त 2021
3
4
0

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

2

राधा कृपा कटाक्ष

13 सितम्बर 2021
1
8
1

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

3

श्रीगोपाल स्तुति

15 सितम्बर 2021
1
2
0

<p>।। ॐ नमो भगवते वासुदेवाय ।।</p> <p><br></p> <p> नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे।</p>

4

श्री वामन स्तोत्र

17 सितम्बर 2021
0
0
0

<p>*‼️ वामन स्तोत्र ‼️*</p> <p><br></p> <p>अव्यादो वामनो यस्य कौतुभ प्रतिबिंबता ।</p> <p>कौतुकालोकिन

5

माता दुर्गा के बत्तीस नाम

27 सितम्बर 2021
0
2
0

<p>|| *देवी महात्म्यं द्वात्रिशन्नामावलि* ||❤🙏</p> <p><br></p> <p>दुर्गा दुर्गार्ति शमनी दुर्गापद्व

6

माँ कामाख्या स्तोत्र

28 सितम्बर 2021
1
1
0

<p>माँ कामाख्या स्तोत्र</p> <p>〰️〰️🌼🌼〰️〰️</p> <p>आज हर व्यक्ति उन्नति, यश, वैभव, कीर्ति, धन-संपदा

7

श्रीदुर्गा अष्टोत्तरशत नामावली

5 अक्टूबर 2021
0
3
0

<p>श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्</p> <p><br></p> <p>ईश्वर उवाच</p> <p> </p> <p>शतनाम प्रवक्ष

8

श्रीदुर्गा स्तुति

9 अक्टूबर 2021
0
1
0

<p><br></p> <p><br></p> <p> &

9

श्रीदुर्गाआपदुद्धास्तोत्र

10 अक्टूबर 2021
0
0
0

<p>*‼️दुर्गापदुद्धारस्तोत्र ‼️*</p> <p><br></p> <p> *नमष्चण्डिकाये*</p> <p><br></p> <p>नम

10

महिषासुर मर्दिनी स्तोत्र

14 अक्टूबर 2021
0
1
0

<p>|| महिषासुर मर्दिनी स्तोत्रम ||❤🙏</p> <p><br></p> <p>अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि

11

श्री तुलसी कवच , चालीसा स्तोत्र पूजन विधि

20 अक्टूबर 2021
0
0
0

<p>🌹🌹1..श्री तुलसी देवी कवचं</p> <p>🌹🌹2..श्री तुलसी स्तोत्र</p> <p>🌹🌹3..श्री तुलसी नाम स्तोत्र

12

श्रीकाली ताण्डव

21 अक्टूबर 2021
0
0
0

<p>श्रीकालीताण्डवस्तोत्रम् </p> <p><br></p> <p>हुंहुंकारे शवारूढे नीलनीरजलोचने ।</p> <p>त्रैलोक

13

श्रीदामोदर स्तुति

21 अक्टूबर 2021
0
0
0

<p>🌹*श्रीदामोदराष्टकम्*🌹</p> <p> 🌹 जय गोपाल🌹</p> <p><br></p> <p>*नमामीश्वरं सच्

14

श्रीमहालक्ष्मी स्तोत्र

24 अक्टूबर 2021
0
0
0

<p>श्री महालक्ष्मी अष्टक स्तोत्र </p> <p><br></p> <p>नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते। शङ्

15

श्रीसूक्त

1 नवम्बर 2021
0
0
0

<p>❀ श्रीसूक्त ❀</p> <p>(❑➧मूलपाठ ❑➠अर्थ)</p> <p>❑➧ *ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्*।</p> <p

16

काली कवच

12 नवम्बर 2021
0
0
0

<p>*अथ श्रीकाली कवच*</p> <p><br></p> <p>*विनियोग- ॐ अस्य श्री कालिका कवचस्य भैरव ऋषि: गायत्रीछन्दः श

17

भवान्याष्टक

28 नवम्बर 2021
0
0
0

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

18

गिरीश स्तोत्र

7 दिसम्बर 2021
0
0
0

<p>|| श्री गिरीश स्तोत्रम् ||🙏</p> <p><br></p> <p>श्रीगणेशाय नमः ।</p> <p><br></p> <p>शिरोगाङ्गवासं

19

श्री सरस्वती सूक्त

18 दिसम्बर 2021
0
0
0

<p>*|| सरस्वती सूक्त ||*</p> <p><br></p> <p>🌳🌳🌳🌳🌳🌳🌳🌳🦢🦢🦢🦢🦢🦢🦢🦢</p> <p>इयमददाद् रभसमृणच

20

श्री महालक्ष्मी स्तोत्र

18 दिसम्बर 2021
0
0
0

<p>*|| महालक्ष्मीस्तुतिः ||❤🙏*</p> <p><br></p> <p>आदिलक्ष्मि नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।</p> <p

21

श्रीवैद्यनाथ स्तोत्र

20 दिसम्बर 2021
0
0
0

<p>🐍🐍🐍🐍🐍🐍🐍🐍</p> <p><br></p> <p>*|| श्री वैद्यनाथ अष्टकम् ||🙏*</p> <p><br></p> <p>श्री राम स

22

श्रीसुदर्शन कवच

20 दिसम्बर 2021
0
0
0

<p><br></p> <p>|| सुदर्शन कवचम् ||</p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/ar

23

जय भवानी

20 दिसम्बर 2021
0
0
0

<p>*|| भवानीस्तुति ||🙏*</p> <p><br></p> <p>आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्

24

भवानी स्तोत्र

20 दिसम्बर 2021
1
1
1

<p>*|| भवानीस्तुति ||🙏*</p> <p><br></p> <p>आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्

25

श्रीनृसिंह कवच

23 दिसम्बर 2021
0
0
0

<p>*!!श्रीमते रामानुजाय नमः!!*</p> <p> || श्री नृसिंह कवच ||</p> <p><br></p> <p>नृसिंह कवचम वक्

26

श्रीभद्रकाली स्तुति

29 दिसम्बर 2021
0
0
0

<p>|| भद्रकालीस्तुतिः ||❤🙏</p> <p><br></p> <p> </p> <p><br></p> <p>ब्रह्मविष्णु ऊचतुः -</p> <p

27

आद्या स्तोत्र

3 जनवरी 2022
1
0
0

॥ आद्यास्तोत्रम् ॥       ॐ नम आद्यायै ।श‍ृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् ।यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे..

28

आद्या स्तोत्र

7 जनवरी 2022
0
0
0

॥ आद्यास्तोत्रम् ॥ ॐ नम आद्यायै । श‍ृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे । अपुत्रा लभते पुत्रं त्

29

श्री हरिद्रा गणपति स्तोत्र

9 जनवरी 2022
0
0
0

|| हरिद्रा गणेश कवचम् ||🙏 ॥ अथ हरिद्रा गणेश कवच ॥ ईश्वरउवाच: शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये । पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् । सिद्धिर

30

श्रीसरस्वती स्तोत्र

31 जनवरी 2022
0
0
0

|| श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम् ||❤🙏 श्रीगणेशाय नमः । बृहस्पतिरुवाच सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् । कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥ मतिदां वरदां चैव सर्व

31

महाकाली स्तोत्र

10 फरवरी 2022
0
0
0

*।। श्रीकालिकाष्टकम् ।।* ध्यानम् । गलद्रक्तमुण्डावलीकण्ठमाला         महोघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानालया मुक्तकेशी     महाकालकामाकुला कालिकेयम् ॥ १॥ भुजेवामयुग्मे शिरोऽसिं दधाना      

32

महाकाली स्तोत्र

10 फरवरी 2022
0
0
0

*।। श्रीकालिकाष्टकम् ।।* ध्यानम् । गलद्रक्तमुण्डावलीकण्ठमाला         महोघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानालया मुक्तकेशी     महाकालकामाकुला कालिकेयम् ॥ १॥ भुजेवामयुग्मे शिरोऽसिं दधाना      

33

महाकाली स्तोत्र

10 फरवरी 2022
0
0
0

*।। श्रीकालिकाष्टकम् ।।* ध्यानम् । गलद्रक्तमुण्डावलीकण्ठमाला         महोघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानालया मुक्तकेशी     महाकालकामाकुला कालिकेयम् ॥ १॥ भुजेवामयुग्मे शिरोऽसिं दधाना      

34

श्रीवराह स्तोत्र

14 फरवरी 2022
0
0
0

|| वराह स्तोत्र|| ऋषयः ऊचुः जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव

35

श्रीवराह स्तोत्र

14 फरवरी 2022
0
0
0

|| वराह स्तोत्र|| ऋषयः ऊचुः जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव

36

श्री ललिता पंचरत्न

7 अप्रैल 2022
0
0
0

*|| श्री ललिता पञ्चरत्नं स्तोत्र ||*🙏 प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।   आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥१॥     प्रातर्भजामि ललिताभुजक

37

श्री चण्डी ध्वज स्तोत्र

8 अप्रैल 2022
0
0
0

श्रीचण्डी ध्वज स्तोत्रम्   〰🌼〰🌼〰🌼〰 महत्व 👉 देवी के अनेक रुपों में एक रुप चण्डी का भी है. देवी काली के समान ही देवी चण्डी भी प्राय: उग्र रूप में पूजी जाती हैं, अपने भयावह रुप में मां दुर्गा चण्डी अ

38

अपराजिता स्तोत्र

8 अप्रैल 2022
2
1
0

देवी अपराजिता स्तोत्र विशेष 〰️〰️🌼〰️🌼〰️🌼〰️〰️ अपराजिता का अर्थ है जो कभी पराजित नहीं होता।देवी अपराजिता के सम्बन्ध में कुछ महत्वपूर्ण तथ्य भी जानने योग्य हैं जैसे कि उनकी मूल प्रकृति क्या है ? देवी

39

आनन्द स्तोत्र

18 जून 2022
0
0
0

*।। आनन्दस्तोत्रम् ।।* 🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️   श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः । तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥ पीतकौशेयवसनो मधुरस्मितशोभितः । कन्दर्पकोटिलावण

40

कामाख्या कवच

24 जून 2022
0
0
0

|| मां कामाख्या देवी कवच || महादेव उवाच शृणुष्व परमं गुहयं महाभयनिवर्तकम्।कामाख्याया: सुरश्रेष्ठ कवचं सर्व मंगलम्।। यस्य स्मरणमात्रेण योगिनी डाकिनीगणा:। राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिक

41

गणपति शरणागति स्तोत्र

3 जुलाई 2022
0
0
0

*|| एकदन्तशरणागतिस्तोत्रम् ||*   श्रीगणेशाय नमः । देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविही

42

गणपति शरणागति स्तोत्र

3 जुलाई 2022
0
0
0

*|| एकदन्तशरणागतिस्तोत्रम् ||*   श्रीगणेशाय नमः । देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविही

43

श्रीशालिग्राम स्तोत्र

10 नवम्बर 2022
0
0
0

*श्रीयतिराजाय नमः*  🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 *|| शालग्राम स्तोत्रम् ||* श्रीरामं सह लक्ष्मणं सकरुणं सीतान्वितं सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्वसंहारिणम् ।  वन्दे वन्द्यपदांबुजं सुरवरं भक्तानुक

44

गणेश स्तुति

12 नवम्बर 2022
0
0
0

Today is Sankashti Chaturthi🙏🌺 *जय श्रीमन्नारायण* *|| गणेश मंगलाष्टकम् ||* गजाननाय गांगेयसहजाय सदात्मने । गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥ नागयज्ञोपवीदाय नतविघ्नविनाशिने । नंद्यादि गणन

---

किताब पढ़िए

लेख पढ़िए