shabd-logo

श्रीशालिग्राम स्तोत्र

10 नवम्बर 2022

34 बार देखा गया 34

*श्रीयतिराजाय नमः* 

🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚

*|| शालग्राम स्तोत्रम् ||*


श्रीरामं सह लक्ष्मणं सकरुणं सीतान्वितं सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्वसंहारिणम् । 

वन्दे वन्द्यपदांबुजं सुरवरं भक्तानुकंपाकरं शत्रुघेन हनूमता च भरतेनासेवितं राघवम् ॥ १॥ 

जयति जनकपुत्री लोकभर्त्री नितान्तं जयति जयति रामः पुण्यपुञ्जस्वरूपः । 

जयति शुभगराशिर्लक्ष्मणो ज्ञानरूपो जयति किल मनोज्ञा ब्रह्मजाता ह्ययोध्या ॥ २॥

 श्री गणेशाय नमः ।

 अस्य श्रीशालग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः, नारायणो देवता, अनुष्टुप् छन्दः, श्रीशालग्रामस्तोत्रमन्त्रजपे विनियोगः ॥ 

युधिष्ठिर उवाच । 

श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥ १॥

 श्रीभगवानुवाच । गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे । दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥ २॥ शालग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ ३॥

 शालग्रामशिला यत्र यत्र द्वारावती शिला । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ ४॥ 

आजन्मकृतपापानां प्रायश्चित्तं य इच्छति । शालग्रामशिलावारि पापहारि नमोऽस्तु ते ॥ ५॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥ ६॥

 शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥ ७॥ 

स्नानोदकं पिवेन्नित्यं चक्राङ्कितशिलोद्भवम् । प्रक्षाल्य शुद्धं तत्तोयं ब्रह्महत्यां व्यपोहति ॥ ८॥ अग्निष्टोमसहस्राणि वाजपेयशतानि च । सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥ ९॥ 

नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ १०॥ 

खण्डिताः स्फुटिता भिन्ना वह्निदग्धास्तथैव च । शालग्रामशिला यत्र तत्र दोषो न विद्यते ॥ ११॥

 न मन्त्रः पूजनं नैव न तीर्थं न च भावना । न स्तुतिर्नोपचारश्च शालग्रामशिलार्चने ॥ १२॥ 

ब्रह्महत्यादिकं पापं मनोवाक्कायसम्भवम् । शीघ्रं नश्यति तत्सर्वं शालग्रामशिलार्चनात् ॥ १३॥ 

नानावर्णमयं चैव नानाभोगेन वेष्टितम् । तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥ १४॥ 

नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा । तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥ १५॥ 

कृष्णे शिलातले यत्र सूक्ष्मं चक्रं च दृश्यते । सौभाग्यं सन्ततिं धत्ते सर्व सौख्यं ददाति च ॥ १६॥ 

वासुदेवस्य चिह्नानि दृष्ट्वा पापैः प्रमुच्यते । श्रीधरः सुकरे वामे हरिद्वर्णस्तु दृश्यते ॥ १७॥ 

वराहरूपिणं देवं कूर्माङ्गैरपि चिह्नितम् । गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥ १८॥

 पीतवर्णं तु देवानां रक्तवर्णं भयावहम् । नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥ १९॥ 

शङ्खचक्रगदाकूर्माः शङ्खो यत्र प्रदृश्यते । शङ्खवर्णस्य देवानां वामे देवस्य लक्षणम् ॥ २०॥ 

दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् । पूर्णद्वारेण सङ्कीर्णा पीतरेखा च दृश्यते ॥ २१॥ 

छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः । चिपिटे च महादुःखं शूलाग्रे तु रणं ध्रुवम् ॥ २२॥ 

ललाटे शेषभोगस्तु शिरोपरि सुकाञ्चनम् । चक्रकाञ्चनवर्णानां वामदेवस्य लक्षणम् ॥ २३॥

 वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिङ्गलम् । लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥ २४॥

 लम्बोष्ठे च दरिद्रं स्यात्पिङ्गले हानिरेव च । लग्नचक्रे भवेद्याधिर्विदारे मरणं ध्रुवम् ॥ २५॥ 

पादोदकं च निर्माल्यं मस्तके धारयेत्सदा । विष्णोर्द्दष्टं भक्षितव्यं तुलसीदलमिश्रितम् ॥ २६॥ कल्पकोटिसहस्राणि वैकुण्ठे वसते सदा । शालग्रामशिलाबिन्दुर्हत्याकोटिविनाशनः ॥ २७॥ तस्मात्सम्पूजयेद्ध्यात्वा पूजितं चापि सर्वदा । शालग्रामशिलास्तोत्रं यः पठेच्च द्विजोत्तमः ॥ २८॥

 स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरिः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २९॥ दशावतारो देवानां पृथग्वर्णस्तु दृश्यते । ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥ ३०॥

 कोट्यो हि ब्रह्महत्यानामगम्यागम्यकोटयः । ताः सर्वा नाशमायान्ति विष्णुनैवेद्यभक्षणात् ॥ ३१॥

 विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् । तस्मादष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥ ३२॥ 

रघुवर! यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यस्य चैद्यस्य कृष्ण! । प्रतिभवमपराद्धुर्मुग्धसायुज्यदोभूर्- वद किमु पदमागस्तस्य तेऽस्तिक्षमायाः ॥ १॥

 मह्यं मनः फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २॥ 

। इति

 श्रीभविष्योत्तरपुराणे श्रीकृष्णयुधिष्ठिरसंवादे शालग्रामस्तोत्रं सम्पूर्णम् ।





*श्रीमहन्त*


*स्वामी हर्षित कृष्णाचार्य*


 

पुराण प्रवक्ता/ ज्योतिर्विद


*संगीतमय श्रीमद् भागवत कथा /श्री राम कथा /श्रीमद् देवी भागवत कथा/ श्री महाभारत कथा कुंडली लेखन एवं फलादेश /यज्ञोपवीत वैवाहिक कार्यक्रम/ यज्ञ प्रवचन/ याज्ञिक मंडल द्वारा समस्त वैदिक अनुष्ठान* 


*श्रीवासुदेव सेवा संस्थान* 


द्वारा संचालित 


*श्री जगदीश कृष्णा शरणागति आश्रम लखीमपुर खीरी* *संपर्क सूत्र:- 9648 76 9089*

44
रचनाएँ
स्तुति संग्रह
0.0
इस पुस्तक में वेद पुराण संहिता आदि से लेकर भगवान नारायण माता लक्ष्मी राधा कृष्ण सीताराम सहित अन्य देवी देवताओं की स्तुतियों का संग्रह किया है जिससे हमारे सभी सनातन प्रेमियों तक यह ज्ञान पहुंच सके जय श्रीमन्नारायण
1

लघु श्रीराम रक्षा स्तोत्र

28 अगस्त 2021
3
4
0

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

2

राधा कृपा कटाक्ष

13 सितम्बर 2021
1
8
1

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

3

श्रीगोपाल स्तुति

15 सितम्बर 2021
1
2
0

<p>।। ॐ नमो भगवते वासुदेवाय ।।</p> <p><br></p> <p> नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे।</p>

4

श्री वामन स्तोत्र

17 सितम्बर 2021
0
0
0

<p>*‼️ वामन स्तोत्र ‼️*</p> <p><br></p> <p>अव्यादो वामनो यस्य कौतुभ प्रतिबिंबता ।</p> <p>कौतुकालोकिन

5

माता दुर्गा के बत्तीस नाम

27 सितम्बर 2021
0
2
0

<p>|| *देवी महात्म्यं द्वात्रिशन्नामावलि* ||❤🙏</p> <p><br></p> <p>दुर्गा दुर्गार्ति शमनी दुर्गापद्व

6

माँ कामाख्या स्तोत्र

28 सितम्बर 2021
1
1
0

<p>माँ कामाख्या स्तोत्र</p> <p>〰️〰️🌼🌼〰️〰️</p> <p>आज हर व्यक्ति उन्नति, यश, वैभव, कीर्ति, धन-संपदा

7

श्रीदुर्गा अष्टोत्तरशत नामावली

5 अक्टूबर 2021
0
3
0

<p>श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्</p> <p><br></p> <p>ईश्वर उवाच</p> <p> </p> <p>शतनाम प्रवक्ष

8

श्रीदुर्गा स्तुति

9 अक्टूबर 2021
0
1
0

<p><br></p> <p><br></p> <p> &

9

श्रीदुर्गाआपदुद्धास्तोत्र

10 अक्टूबर 2021
0
0
0

<p>*‼️दुर्गापदुद्धारस्तोत्र ‼️*</p> <p><br></p> <p> *नमष्चण्डिकाये*</p> <p><br></p> <p>नम

10

महिषासुर मर्दिनी स्तोत्र

14 अक्टूबर 2021
0
1
0

<p>|| महिषासुर मर्दिनी स्तोत्रम ||❤🙏</p> <p><br></p> <p>अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि

11

श्री तुलसी कवच , चालीसा स्तोत्र पूजन विधि

20 अक्टूबर 2021
0
0
0

<p>🌹🌹1..श्री तुलसी देवी कवचं</p> <p>🌹🌹2..श्री तुलसी स्तोत्र</p> <p>🌹🌹3..श्री तुलसी नाम स्तोत्र

12

श्रीकाली ताण्डव

21 अक्टूबर 2021
0
0
0

<p>श्रीकालीताण्डवस्तोत्रम् </p> <p><br></p> <p>हुंहुंकारे शवारूढे नीलनीरजलोचने ।</p> <p>त्रैलोक

13

श्रीदामोदर स्तुति

21 अक्टूबर 2021
0
0
0

<p>🌹*श्रीदामोदराष्टकम्*🌹</p> <p> 🌹 जय गोपाल🌹</p> <p><br></p> <p>*नमामीश्वरं सच्

14

श्रीमहालक्ष्मी स्तोत्र

24 अक्टूबर 2021
0
0
0

<p>श्री महालक्ष्मी अष्टक स्तोत्र </p> <p><br></p> <p>नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते। शङ्

15

श्रीसूक्त

1 नवम्बर 2021
0
0
0

<p>❀ श्रीसूक्त ❀</p> <p>(❑➧मूलपाठ ❑➠अर्थ)</p> <p>❑➧ *ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्*।</p> <p

16

काली कवच

12 नवम्बर 2021
0
0
0

<p>*अथ श्रीकाली कवच*</p> <p><br></p> <p>*विनियोग- ॐ अस्य श्री कालिका कवचस्य भैरव ऋषि: गायत्रीछन्दः श

17

भवान्याष्टक

28 नवम्बर 2021
0
0
0

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

18

गिरीश स्तोत्र

7 दिसम्बर 2021
0
0
0

<p>|| श्री गिरीश स्तोत्रम् ||🙏</p> <p><br></p> <p>श्रीगणेशाय नमः ।</p> <p><br></p> <p>शिरोगाङ्गवासं

19

श्री सरस्वती सूक्त

18 दिसम्बर 2021
0
0
0

<p>*|| सरस्वती सूक्त ||*</p> <p><br></p> <p>🌳🌳🌳🌳🌳🌳🌳🌳🦢🦢🦢🦢🦢🦢🦢🦢</p> <p>इयमददाद् रभसमृणच

20

श्री महालक्ष्मी स्तोत्र

18 दिसम्बर 2021
0
0
0

<p>*|| महालक्ष्मीस्तुतिः ||❤🙏*</p> <p><br></p> <p>आदिलक्ष्मि नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।</p> <p

21

श्रीवैद्यनाथ स्तोत्र

20 दिसम्बर 2021
0
0
0

<p>🐍🐍🐍🐍🐍🐍🐍🐍</p> <p><br></p> <p>*|| श्री वैद्यनाथ अष्टकम् ||🙏*</p> <p><br></p> <p>श्री राम स

22

श्रीसुदर्शन कवच

20 दिसम्बर 2021
0
0
0

<p><br></p> <p>|| सुदर्शन कवचम् ||</p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/ar

23

जय भवानी

20 दिसम्बर 2021
0
0
0

<p>*|| भवानीस्तुति ||🙏*</p> <p><br></p> <p>आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्

24

भवानी स्तोत्र

20 दिसम्बर 2021
1
1
1

<p>*|| भवानीस्तुति ||🙏*</p> <p><br></p> <p>आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्

25

श्रीनृसिंह कवच

23 दिसम्बर 2021
0
0
0

<p>*!!श्रीमते रामानुजाय नमः!!*</p> <p> || श्री नृसिंह कवच ||</p> <p><br></p> <p>नृसिंह कवचम वक्

26

श्रीभद्रकाली स्तुति

29 दिसम्बर 2021
0
0
0

<p>|| भद्रकालीस्तुतिः ||❤🙏</p> <p><br></p> <p> </p> <p><br></p> <p>ब्रह्मविष्णु ऊचतुः -</p> <p

27

आद्या स्तोत्र

3 जनवरी 2022
1
0
0

॥ आद्यास्तोत्रम् ॥       ॐ नम आद्यायै ।श‍ृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् ।यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे..

28

आद्या स्तोत्र

7 जनवरी 2022
0
0
0

॥ आद्यास्तोत्रम् ॥ ॐ नम आद्यायै । श‍ृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे । अपुत्रा लभते पुत्रं त्

29

श्री हरिद्रा गणपति स्तोत्र

9 जनवरी 2022
0
0
0

|| हरिद्रा गणेश कवचम् ||🙏 ॥ अथ हरिद्रा गणेश कवच ॥ ईश्वरउवाच: शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये । पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् । सिद्धिर

30

श्रीसरस्वती स्तोत्र

31 जनवरी 2022
0
0
0

|| श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम् ||❤🙏 श्रीगणेशाय नमः । बृहस्पतिरुवाच सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् । कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥ मतिदां वरदां चैव सर्व

31

महाकाली स्तोत्र

10 फरवरी 2022
0
0
0

*।। श्रीकालिकाष्टकम् ।।* ध्यानम् । गलद्रक्तमुण्डावलीकण्ठमाला         महोघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानालया मुक्तकेशी     महाकालकामाकुला कालिकेयम् ॥ १॥ भुजेवामयुग्मे शिरोऽसिं दधाना      

32

महाकाली स्तोत्र

10 फरवरी 2022
0
0
0

*।। श्रीकालिकाष्टकम् ।।* ध्यानम् । गलद्रक्तमुण्डावलीकण्ठमाला         महोघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानालया मुक्तकेशी     महाकालकामाकुला कालिकेयम् ॥ १॥ भुजेवामयुग्मे शिरोऽसिं दधाना      

33

महाकाली स्तोत्र

10 फरवरी 2022
0
0
0

*।। श्रीकालिकाष्टकम् ।।* ध्यानम् । गलद्रक्तमुण्डावलीकण्ठमाला         महोघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानालया मुक्तकेशी     महाकालकामाकुला कालिकेयम् ॥ १॥ भुजेवामयुग्मे शिरोऽसिं दधाना      

34

श्रीवराह स्तोत्र

14 फरवरी 2022
0
0
0

|| वराह स्तोत्र|| ऋषयः ऊचुः जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव

35

श्रीवराह स्तोत्र

14 फरवरी 2022
0
0
0

|| वराह स्तोत्र|| ऋषयः ऊचुः जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव

36

श्री ललिता पंचरत्न

7 अप्रैल 2022
0
0
0

*|| श्री ललिता पञ्चरत्नं स्तोत्र ||*🙏 प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।   आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥१॥     प्रातर्भजामि ललिताभुजक

37

श्री चण्डी ध्वज स्तोत्र

8 अप्रैल 2022
0
0
0

श्रीचण्डी ध्वज स्तोत्रम्   〰🌼〰🌼〰🌼〰 महत्व 👉 देवी के अनेक रुपों में एक रुप चण्डी का भी है. देवी काली के समान ही देवी चण्डी भी प्राय: उग्र रूप में पूजी जाती हैं, अपने भयावह रुप में मां दुर्गा चण्डी अ

38

अपराजिता स्तोत्र

8 अप्रैल 2022
2
1
0

देवी अपराजिता स्तोत्र विशेष 〰️〰️🌼〰️🌼〰️🌼〰️〰️ अपराजिता का अर्थ है जो कभी पराजित नहीं होता।देवी अपराजिता के सम्बन्ध में कुछ महत्वपूर्ण तथ्य भी जानने योग्य हैं जैसे कि उनकी मूल प्रकृति क्या है ? देवी

39

आनन्द स्तोत्र

18 जून 2022
0
0
0

*।। आनन्दस्तोत्रम् ।।* 🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️   श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः । तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥ पीतकौशेयवसनो मधुरस्मितशोभितः । कन्दर्पकोटिलावण

40

कामाख्या कवच

24 जून 2022
0
0
0

|| मां कामाख्या देवी कवच || महादेव उवाच शृणुष्व परमं गुहयं महाभयनिवर्तकम्।कामाख्याया: सुरश्रेष्ठ कवचं सर्व मंगलम्।। यस्य स्मरणमात्रेण योगिनी डाकिनीगणा:। राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिक

41

गणपति शरणागति स्तोत्र

3 जुलाई 2022
0
0
0

*|| एकदन्तशरणागतिस्तोत्रम् ||*   श्रीगणेशाय नमः । देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविही

42

गणपति शरणागति स्तोत्र

3 जुलाई 2022
0
0
0

*|| एकदन्तशरणागतिस्तोत्रम् ||*   श्रीगणेशाय नमः । देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविही

43

श्रीशालिग्राम स्तोत्र

10 नवम्बर 2022
0
0
0

*श्रीयतिराजाय नमः*  🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 *|| शालग्राम स्तोत्रम् ||* श्रीरामं सह लक्ष्मणं सकरुणं सीतान्वितं सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्वसंहारिणम् ।  वन्दे वन्द्यपदांबुजं सुरवरं भक्तानुक

44

गणेश स्तुति

12 नवम्बर 2022
0
0
0

Today is Sankashti Chaturthi🙏🌺 *जय श्रीमन्नारायण* *|| गणेश मंगलाष्टकम् ||* गजाननाय गांगेयसहजाय सदात्मने । गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥ नागयज्ञोपवीदाय नतविघ्नविनाशिने । नंद्यादि गणन

---

किताब पढ़िए

लेख पढ़िए